________________
पासइ, उप्पाडेमाणे उप्पाडेइ, उप्पाडियमिति अप्पाणं मन्नई, तक्खणामेव बुज्झइ, तेणेव भवग्गहणेणं
सिज्झइ, जाव अंतं करेइ ॥ इत्थी वा, पुरिसो वा, सुमिणते एगं महंतं हिरण्णरासिं वा, सुवण्णरासिं है वा, वयररासिंवा, पासमाणे पासइ, दुरूहमाणे दुरूहइ, दुरूढमिति अप्पाणं मन्नइ, तक्खणामेव बुज्झइ,
सुमिणसत्थाई उच्चारेमाणा उच्चारेमाणा सिद्धत्थं खत्तियं एवं वयासी ॥७२॥ एवं खलु देवाणुप्पिया! अम्हं सुमिणसत्थे बायालीसं सुमिणा, तीसं
महासुमिणा, बावत्तरिं सवसुमिणा दिट्ठा। तत्थणं देवाणुप्पिया! अरहंतमातेणेव भवग्गहणेणं जाव अंतं करेइ ॥ एवमेव रययरासिं, तउयरासिं, तंबरासिं, सीसगरासिं, इति ।
सूत्राणि वाच्यानि, नवरं-दुच्चेणं भवग्गहणेणं सिज्झइ” इति वाच्यम् ॥७२॥ एवं खलु इत्यादितः ४ापडिबुज्झइ इति यावत्सूत्रं स्पष्टं, नवरं- बायालीसं सुमिणा तीसं महासुमिणा द्वाचत्वारिंशत् स्वप्नाः
RAAAAAAAAA