________________
कल्पसूत्र-1 सामान्यफलाः, त्रिंशत् महास्वप्ना महाफलाः॥अरहतमायरो वा इत्यादि-अर्हजनन्योवा, चक्रधरजनन्यो मुबोधि |वा, अर्हति चक्रधरे वा, गब्भंवक्कममाणंसि गर्भ व्युत्क्रामति गर्भ प्रविशति एतेषां त्रिंशतः महाखप्नानां ॥१०६॥
यरो वा, चक्कवट्टिमायरो वा, अरिहंतंसि वा, चक्कहरंसि वा, गब्भं वक्कममाणंसि (ग्रं०४००)एएसिं तीसाए महासुमिणाणं इमे चउद्दस महासुमिणे पासित्ताणं पडिबुज्झंति ॥७३॥ तंजहा“गयवसह"गाहा ॥७४॥ वासुदेवमायरो वा वासुदेवंसि गब्भं वक्कममाणंसि एएसिं चउद्दसण्हं महासुमि
णाणं अन्नयरे सत्त महासुमिणे पासित्ताणं पडिबुझंति ॥७५॥ बलदेवमध्ये इमान् चतुर्दश महास्वप्नान् दृष्ट्वा प्रतिबुध्यन्ते जाग्रतीत्यर्थः ॥७३॥ तंजहा तद्यथा ‘गयवसह' इति गाथा वाच्या ॥ ७४ ॥ वासुदेवमायरो वा इत्यादितः पडिबुझंति इति यावत्सुगमम् ॥ ७५॥
॥१८६॥