________________
तएणं ते सुविण इत्यादितः एवं वयासी इति यावत्, तत्र अण्णमण्णेणं सद्धिं संचालिंति अन्योन्येन परस्परेण सह संचालयंति संवादयंति पर्यालोचयंतीत्यर्थः, संचाल्य च तेसिंसुमिणाणं तेषां स्वप्नानां लद्धट्ठा लब्धोऽर्थो यैस्ते लब्धार्थाः खबुद्ध्याऽवगतार्थाः, गहियट्ठा परस्परतो गृहीतार्थाः पुच्छियट्ठा संशये ||
ढगा सिद्धत्थस्स खत्तियस्स अंतिए एयमटुं सोचा णिसम्म हट्ठ-तुट्ठ-जाव
हियया ते सुमिणे ओगिण्हंति, ओगिण्हित्ता ईहं अणुपविसंति, अणुपवि__सित्ता अण्णमण्णेणं सद्धिं संचालेंति, संचालित्ता तेसिं सुमिणाणं लहट्ठा, ___गहिअट्ठा, पुच्छियट्ठा, विणिच्छियट्ठा, अहिगयट्ठा, सिद्धत्थस्स रण्णो पुरओ सति परस्परं पृष्टार्थाः, तत एव विणिच्छियट्ठा विनिश्चितार्थाः, अत एव च अहिगयट्ठा अभिगतार्थाः अवधारितार्थाः संतः सिद्धार्थस्य राज्ञः पुरतः स्वप्नशास्त्राण्युच्चारयंतः सिध्धार्थ क्षत्रियं एवमवादिषुः । खप्नशास्त्राणि पुनरेवं