________________
कल्पसूत्रसुबोधि०
क्षण:
॥४॥
GLASSSSSSSSSS
णाभाववान् इत्यर्थः स द्विविधो जघन्य उत्कृष्टश्च तत्र जघन्यस्तावत्सांवत्सरिकप्रतिक्रमणादारभ्य
प्रथम: है कार्तिकचतुर्मासप्रतिक्रमणं यावत्सप्तति ७० दिनमानः उत्कृष्टस्तु चातुर्मासिकः अयं द्विविधो निरालंबनः स्थविरकल्पिकानां। जिनकल्पिकानां तु एको निरालंबनश्चातुर्मासिक एव।सालंबनस्तु कारणिक, इत्यर्थः यत्र क्षेत्रे मासकल्पः कृतस्तत्रैव चतुर्मासककरणे चतुर्मासकानंतरं च मासकल्पकरणे पाण्मा-3॥१॥ सिकः अयमपि स्थविरकल्पिकानां एव। तथा पंचकपंचकवृद्ध्या गृहिज्ञाताऽज्ञातादिविस्तरस्तु नात्र लिखितः सांप्रतं संघाज्ञया तस्य विधेर्युच्छिन्नत्वात् विस्तरभयाच विशेषार्थिना च कल्पकिरणावल्यादयो : विलोक्या एवं सर्वत्रापि ज्ञेयम्। अथैवं वर्णितस्वरूपपर्युषणाकल्पः प्रथमांतिमजिनयोस्तीर्थे नियतः शेषा-2 *णां तु अनियतः यतस्ते दोषाभावे एकस्मिन् क्षेत्रे देशोनां पूर्वकोटिं यावत्तिष्ठंति दोषसद्भावे तु न ।
मासं अपि।एवं महाविदेहेपि द्वाविंशतिजिनवत्सर्वेषां जिनानां कल्पव्यवस्था ज्ञेया इति दशमः ॥१०॥ | एते दशापि कल्पा ऋषभवर्धमानतीर्थे नियता एव द्वाविंशतिजिनतीर्थे तु आचेलक्यौ १ देशिक ॥४॥ २ प्रतिक्रमण ३ राजपिंड ४ मास ५ पर्युषणा ६ लक्षणाः षट् कल्पा अनियताः शेषास्तु शय्यातर १
CARSARKARKS