SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ *%ARKAKKARAKAR है तथा चोक्तं 'सप्ततिशतस्थानकग्रंथे । देसिय १ राइय २ पक्खिय ३ चउमासिय ४ संवच्छरीय ५ नामाओ । दुण्हं पण पडिकमणा, मज्झिमगाणं तु दो पढ़मा ॥१॥ तं दुण्हं सया दुकालं इयराणं कारणे इओ मुणिणो इति अष्टमः ॥ ८॥ __ मासत्ति । आयंत्यजिनयतीनां मासकल्पमर्यादा नियता । दुर्भिक्षाशक्तिरोगादिकारणसद्भावेपि शाखापुरपाटककोणकपरावर्तेनापि सत्यापनीयैव परं शेषकाले मासादधिकं न स्थेयं प्रतिबंधलघुत्वप्रमुखबहुदोषसंभवात् । मध्यमजिनयतीनां तु ऋजुप्राज्ञानां पूर्वोक्तदोषाभावेन अनियतो मासकल्पः ते हि देशोनां पूर्वकोटिं यावदपि एकत्र तिष्ठति कारणे मासमध्येपि विहरंति इति नवमः ॥ ९॥ ३] पज्जोसवणकप्पेत्ति । परिसामस्त्येन उषणा वसनं पर्युषणा तत्र पर्युषणाशब्देन सामस्त्येन वसनं वार्षिक पर्व च द्वयं अपि कथ्यते। तत्र वार्षिकं पर्व भाद्रपदसितपंचम्यां कालकसूरेरनंतरं चतुर्थ्यामेवेति । सामस्त्येन वसनलक्षणश्च पर्युषणाकल्पो द्विविधः सालंबनो निरालंबनश्च तत्र निरालंबनः कार RRORISARKARINA
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy