SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ कल्पमूत्र सुबोधि० ॥९९॥ ॥३॥ पडिसुणित्ता इत्यादितः सद्दाविति इति यावत्सुगमम् ॥६६॥ तएणते ततस्ते स्वप्मलक्षणपाठकाः सिद्धार्थस्य | तृतीयः राज्ञः कौटुंबिकपुरुषैः शब्दिताः संतः हट्टतुट्ठ इत्यादि-अत्र यावत्करणात् धाराहय इत्यादि वाच्यं, पुनः|| क्षण: पडिसुणित्ता सिद्धत्थस्स खत्तियस्स अंतियाओ पडिणिक्खमंति पडिणिक्खमित्ता कुंडग्गामं णयरं मज्झं मज्झेणं जेणेव सुविणलक्खणपाढगाणं गहाई तेणेव उवागच्छंति उवागच्छित्ता सुविणलक्खणपाढए सदाविंति ॥६६॥ तएणं ते सुविणलक्खणपाढगा सिद्धत्थस्स खत्तियस्स कोडंबियपुरिसेहिं सदाविया समाणा हट्ठ-तुट्ठ-जावहियया व्हाया कयबलिकम्मा किंविशिष्टास्ते ? पहाया स्नाताः, पुनः किंवि०? कयवलिकम्मा कृतं बलिकर्म पूजा यैस्ते तथा, पुनः किं०१
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy