________________
कल्पमूत्र
सुबोधि०
॥९९॥
॥३॥
पडिसुणित्ता इत्यादितः सद्दाविति इति यावत्सुगमम् ॥६६॥ तएणते ततस्ते स्वप्मलक्षणपाठकाः सिद्धार्थस्य |
तृतीयः राज्ञः कौटुंबिकपुरुषैः शब्दिताः संतः हट्टतुट्ठ इत्यादि-अत्र यावत्करणात् धाराहय इत्यादि वाच्यं, पुनः||
क्षण: पडिसुणित्ता सिद्धत्थस्स खत्तियस्स अंतियाओ पडिणिक्खमंति पडिणिक्खमित्ता कुंडग्गामं णयरं मज्झं मज्झेणं जेणेव सुविणलक्खणपाढगाणं गहाई तेणेव उवागच्छंति उवागच्छित्ता सुविणलक्खणपाढए सदाविंति ॥६६॥ तएणं ते सुविणलक्खणपाढगा सिद्धत्थस्स खत्तियस्स कोडंबियपुरिसेहिं सदाविया समाणा हट्ठ-तुट्ठ-जावहियया व्हाया कयबलिकम्मा
किंविशिष्टास्ते ? पहाया स्नाताः, पुनः किंवि०? कयवलिकम्मा कृतं बलिकर्म पूजा यैस्ते तथा, पुनः किं०१