SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ निमित्तस्य अष्ट अंगानि इमानि “अंगं १ स्वप्नं २ खरं ३ चैव, भौमं ४ व्यंजन ५ लक्षणे ६॥ उत्पात ७ मंतरिक्षं च ८, निमित्तं स्मृतमष्टधा ॥१॥” तत्र पुंसां दक्षिणांगे, स्त्रीणां वामांगे, स्फुरणं है। सुंदरमित्याद्यंगविद्या (१) स्वप्नानां उत्तममध्यमाधमविचारः स्वप्नविद्या (२) दुर्गादीनां वरपरिज्ञानं खरविद्या (३) भौमं भूमिकंपादिविज्ञानं (४) व्यंजनं मषीतिलकादि (५) लक्षणं करचरणरे सदावेह, तएणं ते कोडंबियपुरिसा सिद्धत्थेणं रण्णा एवं वुत्ता समाणा हट्ठ-तुट्ठ-जावहियया करयलजाव-पडिसुणेति ॥६५॥ है खादि सामुद्रिकोक्तं (६) उत्पात उल्कापातादिः (७) अंतरिक्षं ग्रहाणां उदयास्तादिपरिज्ञानं (८) तएणं ततस्ते कौटुंबिकपुरुषाः सिद्धार्थेन राज्ञा एवं उक्ताः संतः हटुतुट्ठ इत्यादि प्राग्वत्, नवरं- करय-2 लजावत्ति यावत्करणात् “करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कटु एवं देवो तहत्ति । आणाए विणएणं वयणं पडिसुणंति" इति वाच्यं, आज्ञया विनयेन वचनं प्रतिशृण्वंति ॥६५॥ ****RESPERT**
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy