SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ क्षण: ॥३॥ कल्पसूत्र- अंगसुहफरिसगं अंगस्य सुखः सुखकारी स्पों यस्य तत्तथा, अत एव विसिटुं विशिष्टं शोभनं तिस- तृतीयः सबोधिन लाए खत्तियाणीए त्रिशलायै क्षत्रियाण्यै तद्योग्यं इत्यर्थः, ईदृशं भद्रासनं रचयति, रचयित्वा च ॥९॥ कौटुंबिकपुरुषान् शब्दयति, शब्दयित्वा च एवं अवादीत् , किमित्याह ॥६४॥ खिप्पामेव इत्यादितः पडिसुणेइ इति यावत् , तत्र भोदेवानुप्रियाः ! क्षिप्रमेव शीघ्रमेव सुविणलक्खणपाढए स्वप्नलक्षणपाठ-2 विसिटुं तिसलाए खत्तियाणीए भद्दासणं रयावेइ रयावित्ता कोडुंबियपुरिसे सद्दावेइ सदावित्ता एवं वयासी ॥ ६४ ॥ खिप्पामेव भोदेवाणुप्पिया! अटुंगमहानिमित्तसुत्तत्थधारए विविहसत्थकुसले सुविणलक्खणपाढए कान् सदावेह शब्दयत, किंविशिष्टान् स्वप्नलक्षणपाठकान् ? अटुंगेत्यादि- अष्ट अंगानि यत्र एवंविधं ये महानिमित्तं निमित्तशास्त्रं भाविपदार्थसूचकखप्नादिफलव्युत्पादको ग्रंथस्तस्य सूत्रार्थों धारयंति ॥९॥ ये ते तथा तान् , पुनः किंवि० ? विविहसत्थकुसले विविधानि यानि शास्त्राणि तत्र कुशलाः, तत्र ||
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy