________________
कयकोउयमंगलपायच्छित्ता कौतुकानि तिलकादीनि, मंगलानि दधिदूर्वाक्षत्तादीनि, तान्येव प्रायश्चितानि दुःखप्नादिविध्वंसकानि कृतानि यैस्ते तथा, पुनः किं० ? सुद्धत्ति शुद्धानि उज्वलानि पावेसाई प्रवेश्यानि राजसभाप्रवेशयोग्यानि मंगलाई उत्सवादिमंगलसूचकानि एवंविधानि प्रवरवस्त्राणि परि
कयकोउयमंगलपायच्छित्ता सुद्धप्पावेसाईमंगल्लाइं वत्थाई पवराई परिहिया
अप्पमहग्घाभरणालंकियसरीरा सिद्धत्थयहरियालियाकयमंगलमुडाणा __ सएहिं सएहिं गेहेहिंतो णिग्गच्छंति णिगच्छित्ता खत्तियकुंडग्गामं णयरं हितानि वैस्ते तथा, पुनः किं० १ अप्पमहग्या इत्यादि-अल्पानि स्तोकानि अथ च 'महग्घत्ति' महाणि है बहुमूल्यानि एवंविधानि यानिआभरणानि तैः अलंकृतं शरीरं येषां ते सथा, पुनः किं०? सिद्धत्थ इत्यादि-सिखार्थाः श्वेतसर्षपाः, 'हरियालियत्ति' हरितालिका दूर्वा, तत् उभयं कृतं धृतं 'मंगलत्ति' मंगल