SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्रसुबोधि० ॥९७॥ च अप्पणोअदूरसामंते आत्मनो नाऽतिदूरे नाऽतिसमीपे इत्यर्थः अब्भित्तरयं जवणियं अंछावेइ अभ्यंतरां यवनिकां आंछयति रचयतीति योजना, अथ किंविशिष्टां यवनिकां ? णाणामणि इत्यादि- नानाप्रकारैर्मणिरत्नैर्मंडितां अत एव अहिअपिच्छणिज्जं अधिकं प्रेक्षणीयां द्रष्टुं योग्याम्, पुनः किं० ? रयावित्ता अप्पणो अदूरसामंते णाणामणिरयणमंडियं अहियपिच्छणिजं महग्घवरपट्टणुग्गयं सहपट्टभत्तिसयचित्तताणं ईहामिय-उसभ तुरग-परमगर- विहग-वालग किन्नर - रुरु- सरभ- चमर-कुंजर-वणलय- पउमलय-भत्तिचित्तं अभितरियं जवणियं अंछावेइ अंछावित्ता णाणामणिरयणभत्तिचित्तं महग्धत्ति महार्घा बहुमूल्या वरपट्टणुग्गयं वरे प्रधाने पत्तने वस्त्ररत्नोत्पत्तिस्थाने उद्गता निष्पन्ना ततो विशेषणसमासस्तां, पुनः किं० ? सण्हत्ति श्लक्ष्णं यत् पट्टत्ति पट्टसूत्रं तन्मयः भत्तिसयचिरात्ति भक्तीनां रचनानां शतानि तैः चित्रः ताणं तानको यस्यां सा तथा तां, पुनः किं० ? ईहामिगेत्यादि - सुबोधं, ______________ तृतीयः क्षणः ॥ ३ ॥ ॥९७॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy