________________
कल्पसूत्रसुबोधि० ॥९७॥
च अप्पणोअदूरसामंते आत्मनो नाऽतिदूरे नाऽतिसमीपे इत्यर्थः अब्भित्तरयं जवणियं अंछावेइ अभ्यंतरां यवनिकां आंछयति रचयतीति योजना, अथ किंविशिष्टां यवनिकां ? णाणामणि इत्यादि- नानाप्रकारैर्मणिरत्नैर्मंडितां अत एव अहिअपिच्छणिज्जं अधिकं प्रेक्षणीयां द्रष्टुं योग्याम्, पुनः किं० ? रयावित्ता अप्पणो अदूरसामंते णाणामणिरयणमंडियं अहियपिच्छणिजं महग्घवरपट्टणुग्गयं सहपट्टभत्तिसयचित्तताणं ईहामिय-उसभ तुरग-परमगर- विहग-वालग किन्नर - रुरु- सरभ- चमर-कुंजर-वणलय- पउमलय-भत्तिचित्तं अभितरियं जवणियं अंछावेइ अंछावित्ता णाणामणिरयणभत्तिचित्तं महग्धत्ति महार्घा बहुमूल्या वरपट्टणुग्गयं वरे प्रधाने पत्तने वस्त्ररत्नोत्पत्तिस्थाने उद्गता निष्पन्ना ततो विशेषणसमासस्तां, पुनः किं० ? सण्हत्ति श्लक्ष्णं यत् पट्टत्ति पट्टसूत्रं तन्मयः भत्तिसयचिरात्ति भक्तीनां रचनानां शतानि तैः चित्रः ताणं तानको यस्यां सा तथा तां, पुनः किं० ? ईहामिगेत्यादि - सुबोधं,
______________
तृतीयः
क्षणः
॥ ३ ॥
॥९७॥