SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ कल्प. १७ मजणघराओ पडिणिक्खमित्ता मज्जनगृहात् स्नानमंदिरात् प्रतिनिष्क्रम्य यत्र बाह्या उपस्थानशाला तत्रो| पागच्छति उपागत्य सिंहासने पुरत्थाभिमुहे पूर्वाभिमुखो निषीदति ॥ ६३ ॥ सीहासणंसि सिंहासने पुरत्थाभिमुहे पूर्वाभिमुखो णिसीइत्ता निषद्य आत्मनः उत्तरपुरत्थिमे दिसीभाए ईशानकोणे अष्ट मज्जणघराओ पडिणिक्खमित्ता जेणेव बाहिरिया उवट्टाणसाला तेणेव उवागच्छइ उवागच्छित्ता सीहासणंसि पुरत्थाभिमुहे णिसीयइ ॥ ६३ ॥ सीहासणंसि पुरत्थाभिमुहे णिसीइत्ता अप्पणो उत्तरपुरत्थि मे दिसीभाए अट्ट भासणाई सेअवत्थपञ्चुत्थयाइं सिद्धत्थकयमंगलोवयाराई रयावे | भद्रासनानि सेअवत्थपञ्चुत्थयाइं श्वेतवस्त्रप्रत्यवस्तृतानि श्वेतवस्त्राच्छादितानि सिद्धत्थकयमंगलोव - याराइं सिद्धार्थैः श्वेतसर्षपैः कृतो मंगलनिमित्तं उपचारः पूजा येषु तानि रयावेइ रचयति, रचयित्वा
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy