________________
कल्पसूत्र
सुबोधि० ॥९५॥
तेस्तेषां दामभिः सहितेन छत्रेण ध्रियमाणेन, श्वेतवरचामरैरुद्धूयमानैश्च शोभित इति शेषः । पुनः किं० ? मंगलजयसद्दकयालोए मंगलभूतो जयशब्दः कृत आलोके दर्शने यस्य स तथा यस्य दर्शने लोकैर्जयजयशब्दः क्रियमाणोऽस्तीति ज्ञेयं, पुनः किं० ? अणेगगणणायग इत्यादि - अनेके ये गणनायकाः स्वस्वसमुदायस्वामिनः दंडणायगत्ति दंडनायकाः तंत्रपालाः स्वदेशचिंताकर्तार इत्यर्थः राइचि राजानो
छत्तेणं धरिजमाणेणं सेयवरचामराहिं उद्ध्रुवमाणीहिं मंगलजयसद्दकयालोए अणेगगणणायग-दंडणायग-राईसर-तलवर- माडंबिय - कोडुंबिय -
मांडलिकाः ईसरति ईश्वरा युवराजाः “अत्रकिरणावलीकारेण दीपिकाकारेण च ईश्वरा युवराजान इति | प्रयोगो लिखितः स तु चिंत्यः ! अट्समासांतागमनेन युवराजा इति प्रयोगभवनात्” तलवरति तलवरास्तुष्टभूपालप्रदत्तपट्टबंधविभूषिता राजस्थानीयाः माडंबियत्ति माडंबिका मडंबस्वामिनः कोडुंबियत्ति
तृतीयः
क्षणः
॥ ३ ॥
॥९५॥