SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र सुबोधि० ॥९५॥ तेस्तेषां दामभिः सहितेन छत्रेण ध्रियमाणेन, श्वेतवरचामरैरुद्धूयमानैश्च शोभित इति शेषः । पुनः किं० ? मंगलजयसद्दकयालोए मंगलभूतो जयशब्दः कृत आलोके दर्शने यस्य स तथा यस्य दर्शने लोकैर्जयजयशब्दः क्रियमाणोऽस्तीति ज्ञेयं, पुनः किं० ? अणेगगणणायग इत्यादि - अनेके ये गणनायकाः स्वस्वसमुदायस्वामिनः दंडणायगत्ति दंडनायकाः तंत्रपालाः स्वदेशचिंताकर्तार इत्यर्थः राइचि राजानो छत्तेणं धरिजमाणेणं सेयवरचामराहिं उद्ध्रुवमाणीहिं मंगलजयसद्दकयालोए अणेगगणणायग-दंडणायग-राईसर-तलवर- माडंबिय - कोडुंबिय - मांडलिकाः ईसरति ईश्वरा युवराजाः “अत्रकिरणावलीकारेण दीपिकाकारेण च ईश्वरा युवराजान इति | प्रयोगो लिखितः स तु चिंत्यः ! अट्समासांतागमनेन युवराजा इति प्रयोगभवनात्” तलवरति तलवरास्तुष्टभूपालप्रदत्तपट्टबंधविभूषिता राजस्थानीयाः माडंबियत्ति माडंबिका मडंबस्वामिनः कोडुंबियत्ति तृतीयः क्षणः ॥ ३ ॥ ॥९५॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy