________________
5
कौटुंबिकाः कतिपयकुटुंबस्वामिनः मंतित्ति मंत्रिणो राज्याधिष्ठायकाः सचिवाः महामंतित्ति महामंत्रिणस्ते एव विशेषाधिकारवंतः, गणका ज्योतिषिकाः, दोवारियत्ति दौवारिकाः प्रतीहाराः अमञ्चति । अमात्याः सहजन्मानो मंत्रिणः चेडत्ति चेटा दासाः पीढमदत्ति पीठमर्दकाः पीठं आसनं मर्दयंतीति पीठमर्दका आसन्नसेवका वयस्या इत्यर्थः णगरत्ति नागरा नगरवासिनो लोकाः णिगमत्ति
मंति-महामंति-गणग-दोवारिय-अमच्च-चेड-पीढमद्द-णगर
णिगम-सिट्ठि-सेणावइ-सत्थवाह-दूय-संधिवालसद्धिं संपरिवुडे निगमा वणिजः सिट्टित्ति श्रेष्ठिनो नगरमुख्यव्यवहारिणः सेणावइत्ति सेनापतयश्चतुरंगसेनाधिकारिणः है सत्थवाहत्ति सार्थवाहाः सार्थनायकाः दूयत्ति दूताः अन्येषां गत्वा राजादेशनिवेदकाः संधिवालत्ति
संधिपालाः संधिरक्षकाः एतैः सर्वैः सद्धिं संपरितुडे साधू संपरिवृतः, ईदृशो नरपतिर्मजनगृहात्म
445