SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ GROSS SASSASSIM विरचितानि सुसिलिट्टत्ति सुश्लिष्टानि सुयोजितसंधीमि अत एवं विसिट्टत्ति विशिष्टानि अन्धेभ्योऽतिरमणीयामि लटुत्ति लष्टानि मनोहराणि एवंविधानि आविद्धवीरवलए माविद्धानि परिहितानि वीरव लयानि वीरत्वगर्वसूचकानि वलयानि येन स तथा, यः कश्चिद्वीरमन्धः स मा विजित्य इमानि । - मोचयतु ! इति बुद्ध्या धृतवीरवलय इत्यर्थः, उपसंहरति किंबहुणा ? बहुना वर्णकवाक्येन किं० ? सुसिलिडविसिट्ठलद्वआविधवीरवलए कि बहुणा ? कप्पर क्खएविव अलंकियविभूसिए परिंदे सकोरिटमल्लदामेणं कप्परुक्खएविव अलंकियविभूसिए कल्पवृक्ष इव अलंकृतविभूषितः, तत्र कल्पवृक्षोऽलंकृतः पत्रादि-18| भिः, विभूषितश्च पुष्पादिभिः, राजा तु अलंकृतो मुकुटादिभिः, विभूषितो वस्त्रादिभिः, ईदृशः दणरिंदे नरेंद्रः सकोरिंटमल्लदामेणं कोरिंटवृक्षसंबंधीनि माल्यानि पुष्पाणि मालायै हितानीति ब्युस्प ASPARASHI
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy