SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ कल्पमूत्र तृतीयः सुबोधि० क्षणः ॥९४॥ HOROSAS SAUSAGE मुखं यस्य स तथा, पुनः किं. १ मउडदित्तसिरए मुकुटेन दीप्तं शिरो यस्य स तथा, पुनः किं० १ है। है हारुत्थयत्ति हारेण अवस्तृतं आच्छादितं अत एव सुकयरइयत्ति सुष्टुकृतरतिकं द्रष्टुणां प्रमोददायि है एवंविधं वक्षो हृदयं यस्य स तथा, पुनः किं०१ मुहिया इत्यादि-मुद्रिकाभिः पिंगलाः पीतवर्णा अंगुलयो । यस्य स तथा, पुनः किं०? पालंब पलंब इत्यादि-प्रालंबेन दीर्पण अत एव 'पलंबमाणत्ति' प्रलंबमानेन । रए हारुत्थयसुकयरइयवच्छे मुदियापिंगलंगुलिए पालंबपलबमाणसुकयपड| उत्तरिक्जे णाणामणिकणगरयणविमलमहरिहणिउणोचिअमिसिमिसिंतविरइय| ईदृशेन पटेन 'सुकयत्ति' सुष्टु कृतः 'उत्तरिजत्ति' उत्तरासंगो येन स तथा, पुनः किं०? णाणा इत्यादि-15 8 मानाप्रकारैर्मणिकमकरत्नैर्विमलानि दीप्तिमति अत एवं महरिहत्ति महार्हाणि निउणोचिअसि निपु-15॥९४ ॥ णेन शिल्पिना उचितानि परिकर्मितानि मिसिमिसिंतत्ति देदीप्यमामानि एवंविधामि विरइयत्ति *
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy