________________
दमाणकडिसुत्तसुकयसोहे कल्पिता विन्यस्ता ये हारादयः, तत्र हारोऽष्टादशसरिकः, अर्धहारो नवसरि-18 है कस्त्रिसरिकं च प्रतीतं, तथा 'पालंबपलंबमाणत्ति' प्रलंबमानः प्रालंबो झुंबनकं 'कडिसुत्तत्ति' कटि-14
सूत्रं च कट्याभरणं, एतैः कृत्वा 'सुकयत्तिसुष्टु कृता शोभा यस्य स तथा, पुनः किं० ? पिणद्धगेविजे पिनद्धानि परिहितानि ग्रैवेयाणि ग्रीवाभरणानि येन स तथा, पुनः किं० ? अंगुलिजगललियकया
णकडिसुत्तसुकयसोहे पिणगेविजे अंगुलिजगललियकयाभरणे वरकड
गतुडियथंभियभुए अहियरूवसस्सिरीए कुंडलुज्जोइयाणणे मउडदित्तसिभरणे अंगुलीयकानि अंगुल्याभरणानि 'ललियत्ति' ललितानि यानि 'कयाभरणत्ति' कचाभरणानि | केशमंडनानि पुष्पादीनि यस्य स तथा, पुनः किंविशिष्टः ? वरकडगतुडियर्थभियभुए वरैः प्रधानैः | कटकैर्वलयैः त्रुटिकैश्च बाह्वाभरणैः स्तंभितौ इव भुजौ यस्य स तथा, पुनः किं० ? अहियरूवसस्सि रीए अधिकरूपेण सश्रीको यः स तथा, पुनः किं०? कुंडलुजोइयाणणे कुंडलाभ्यां उद्योतितं आननं ३