________________
कल्पमूत्र
सुबोधि०
॥९३॥
पायिका कषायरक्ता शाटिका तया लूहियत्ति रूक्षितं निर्जलीकृतं अंगं शरीरं यस्य स तथा, पुनः | कीदृशो राजा ? अहयत्ति अहतं अव्यंगं सुमहग्घत्ति सुमहाघु बहुमूल्यं ईदृशं यत् दूसरयणत्ति दूष्यरत्नं वस्त्ररत्नं तेन सुसंवुडे सुष्टु संवृतः परिहितदूष्यरत्न इत्यर्थः, पुनः किं०? सरसेत्यादि- सरसेन सुरभिणा च गोशीर्षचंदनेन अनुलिप्तं गात्रं यस्य स तथा, पुनः किंविशिष्टः ? सुइमालावण्णगविलेवणे
महग्घदूसरयणसुसंवुडे सरससुरभिगोसीसचंदणाणुलित्तगत्ते सुइमालाव
ण्णगविलेवणे आविडमणिसुवण्णे कप्पियहारदहारतिसरयपालंबपलंबमातत्र माला पुष्पमाला, वर्णकविलेपनं च मंडनकारि कुंकुमादिविलेपनं, तत् उभयं 'सुइत्ति' शुचि पवित्रं यस्य स तथा, पुनः किं० ? आविद्धमणिसुवण्णे आविद्धानि परिहितानि मणिसुवर्णानि लक्ष-18॥९३॥ णया मणिसुवर्णमयानि भूषणानि येन स तथा, पुनः किं० ? कप्पियहारद्धहारतिसरयपालंबपलंब
PARAAAAAAAAAAAAA