SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ कल्पमूत्र सुबोधि० ॥९३॥ पायिका कषायरक्ता शाटिका तया लूहियत्ति रूक्षितं निर्जलीकृतं अंगं शरीरं यस्य स तथा, पुनः | कीदृशो राजा ? अहयत्ति अहतं अव्यंगं सुमहग्घत्ति सुमहाघु बहुमूल्यं ईदृशं यत् दूसरयणत्ति दूष्यरत्नं वस्त्ररत्नं तेन सुसंवुडे सुष्टु संवृतः परिहितदूष्यरत्न इत्यर्थः, पुनः किं०? सरसेत्यादि- सरसेन सुरभिणा च गोशीर्षचंदनेन अनुलिप्तं गात्रं यस्य स तथा, पुनः किंविशिष्टः ? सुइमालावण्णगविलेवणे महग्घदूसरयणसुसंवुडे सरससुरभिगोसीसचंदणाणुलित्तगत्ते सुइमालाव ण्णगविलेवणे आविडमणिसुवण्णे कप्पियहारदहारतिसरयपालंबपलंबमातत्र माला पुष्पमाला, वर्णकविलेपनं च मंडनकारि कुंकुमादिविलेपनं, तत् उभयं 'सुइत्ति' शुचि पवित्रं यस्य स तथा, पुनः किं० ? आविद्धमणिसुवण्णे आविद्धानि परिहितानि मणिसुवर्णानि लक्ष-18॥९३॥ णया मणिसुवर्णमयानि भूषणानि येन स तथा, पुनः किं० ? कप्पियहारद्धहारतिसरयपालंबपलंब PARAAAAAAAAAAAAA
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy