SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ भक्तिचित्रेलानपीठे सुहणिसणे सुखेन निषण्ण उपविष्टः सुखनिषण्णः सम् पुष्कोदएहिं पुष्पोदकैः । पुष्परसमिधैर्जले गंधोदएहिं गंधोदकैः श्रीखंडादिरसमित्रैर्जलैः उण्होदएहिं उष्णोदकैः सुहोदएहिं हूँ शुभोदकैः तीर्थजलैः सुद्धोदएहिं शुद्धोदकैः स्वभावनिर्मलोदकैः एवंप्रकारैर्विविधपानीयैः कृत्वा । है कल्लाणकरणपवर इत्यादि- कल्याणकरणे प्रवरः प्रवीण एवंविधो यो मजनविधिस्तेन मज्जितस्तादृशैः । पुप्फोदएहि अ,गंधोदएहि अ,उण्होदएहि अ, महोदएहि अ,सुद्धोदएहि अ, कल्लाणकरणपवरमजणविहीए मजिए तत्थ कोउयसएहिं बहुविहेहिं कल्लाणगपवरमजणावसाणे पसलसुकुमालगंधकासाइयलूहिबगे अहयसु. पुरुषैरिति शेषः तत्थ तत्र नामावसरे कोउयसएहिं बहुविहेहिं बहुप्रकारैः कौतुकशतैः रक्षादीनां शतैः || संयुक्त । अथ कीदृशो राजा ? कल्लाणगत्ति कल्याणकारि एवंविधं यत् पवरमजणावसाणे प्रवरमज्जन तस्यावसामे प्रति पालसुकुमालत्ति पक्ष्मला अत एवं सुकुमाला गंधकासाइपत्ति गंधप्रधाना का SAIRARASHISAIGASIRUUSAAST
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy