SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ क्षण: ॥३ ॥ कल्पसूत्र- हाएं रोमसुखकारिण्या संवाहितः सन् अवगयपरिसम्मै अपगतपरिश्रमः आश्रमशालायाः प्रतिनिष्का- तृतीयः सुबोधि० मिति ॥ ६१ ॥ अट्टनशालायाः प्रतिनिष्कम्य यत्रैव मजनगृहं तत्रोपागच्छति, उपागल्य मजनगृह ॥२॥ अनुप्रविशति, अनुपविश्य, समुत्तेत्यादि- समुक्त मुक्ताफलयुक्तं यत् आलं गवाक्षस्तेन आकुलो ।। अट्टणसालाओ पडिणिक्खमइ ॥६१ ॥ अहणसालाओ पडिणिक्वमित्ता जेणेव मजणघरे तेणेव उवागच्छइ उवागच्छित्ता मजणधर अणुपविसइ अणुपविसित्ता समुत्तजालाकुलाभिरामे विचित्तमणिरयणकुहिमतले रम णिज्जे हाणमंडवं सिणाणामणिरयणभत्तिचित्तंसि हाणपीढंसि सुहणिसण्णे व्याप्तोऽभिरामश्च तस्मिन् , विचित्तेत्यादि-विचित्राणां मणिरत्नानां कुटिमतलं बद्धभूभागो यस्य स तथा ॥१२॥ है तस्मिन् रमणिजे रमणीये ण्हाणमंडसि एवंविधे स्नानमंडपेणाणामणिरयण इत्यादि-नानामणिरत्न
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy