________________
क्षण:
॥३
॥
कल्पसूत्र- हाएं रोमसुखकारिण्या संवाहितः सन् अवगयपरिसम्मै अपगतपरिश्रमः आश्रमशालायाः प्रतिनिष्का- तृतीयः सुबोधि० मिति ॥ ६१ ॥ अट्टनशालायाः प्रतिनिष्कम्य यत्रैव मजनगृहं तत्रोपागच्छति, उपागल्य मजनगृह ॥२॥ अनुप्रविशति, अनुपविश्य, समुत्तेत्यादि- समुक्त मुक्ताफलयुक्तं यत् आलं गवाक्षस्तेन आकुलो ।।
अट्टणसालाओ पडिणिक्खमइ ॥६१ ॥ अहणसालाओ पडिणिक्वमित्ता जेणेव मजणघरे तेणेव उवागच्छइ उवागच्छित्ता मजणधर अणुपविसइ अणुपविसित्ता समुत्तजालाकुलाभिरामे विचित्तमणिरयणकुहिमतले रम
णिज्जे हाणमंडवं सिणाणामणिरयणभत्तिचित्तंसि हाणपीढंसि सुहणिसण्णे व्याप्तोऽभिरामश्च तस्मिन् , विचित्तेत्यादि-विचित्राणां मणिरत्नानां कुटिमतलं बद्धभूभागो यस्य स तथा ॥१२॥ है तस्मिन् रमणिजे रमणीये ण्हाणमंडसि एवंविधे स्नानमंडपेणाणामणिरयण इत्यादि-नानामणिरत्न