________________
गुणविशेषास्तेषु णिम्माएहिं निर्मातैर्विशिष्टाभ्यासवद्भिः, पुनः किं० ? छेएहिं छेकैः अवसरज्ञैः, पुनः किं० ? दक्खेहिं दक्षैः त्वरितत्वरितं कार्यकारिभिः, पुनः किं० ? पढेहिं प्रष्टैः मर्दनकारिणां अग्रेसरैः, पुनः किं० ? कुसलेहिं कुशलैर्विवेकिभिः, पुनः किं० ? मेहावीहिं मेधाविभिः अपूर्वविज्ञानग्रहणसमर्थैः, पुनः किं० ? जिअपरिस्समेहिं जितपरिश्रमैः एवंविधैः पुरुषैः चउविहाए चतुर्विधया सुहपरिकम्मणाए
णिम्माएहिं छेएहिं दक्खेहिं पटेहिं कुसलेहिं मेहावीहिं जिअपरिस्समेहिं पुरिसेहिं अट्ठिसुहाए मंससुहाए तयासुहाए रोमसुहाए चउवि
हाए सुहपरिकम्मणाए संबाहणाए संबाहिए समाणे अवगयपरिस्समे सुखा सुखकारिणी परिकर्मणा अंगशुश्रूषा यस्यां सा तथा एवंविधया संवाहणाए संबाधनया विश्रामणया । संबाहिए समाणे संवाहितः कृतविश्रामणःसन् । तदेव चतुर्विधत्वं दर्शयति अट्ठिसुहाए अस्थिसुखया है। अस्थ्नां सुखकारिण्यामंससुहाए मांससुखयामांससुखकारिण्या तयासुहाए त्वचासुखकारिण्या रोमसु-12॥