SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र सुबोधि० ॥९१॥ पल्हायणिजोहिं प्रल्हादनीयैः आप्यायनाकारिभिस्तैः कृत्वा अभ्यंगितः सन् , तिल्लचम्मंसि तैलचर्मणि तृतीयः तैलाभ्यंगानंतरं एवंविधैः पुरुषैः संवाहितः सन्नपगतपरिश्रमो जात इति योगः, अथ किंविशिष्टैः पुरुषैः क्षणः णिउणेहिं निपुणैः उपायविचक्षणैः, पुनः किं० ? पडिपुण्णेत्यादि-प्रतिपूर्णस्य पाणिपादस्य सुकुमालकोमलानि अत्यंतकोमलानि तलानि येषां तैः “अत्र किरणावलीकारेण दीपिकाकारेण च प्रतिपू दियगायपल्हायणिज्जेहिं अब्भंगिए समाणे तिल्लचम्मंसि णिउणेहिं पडि पुण्णपाणिपायसुकुमालकोमलतलेहिं अभंगणपरिमद्दणुवलणकरणगुणर्णानां पाणिपादानां इति प्रयोगो लिखितः स तु चिंत्यः 'प्राणितूर्यांगाणां' इतिसूत्रेणावश्यं हैमव्या-11 करणमते एकवद्भावभवनात् ” पुनः किं० ? अब्भंगणेत्यादि-अभ्यंगनं तैलादिना म्रक्षणं परिमद्दणत्ति ॥१॥ तस्य तैलस्य मर्दनं उज्वलणत्ति उद्वलनं तस्य तैलस्य बहिः कर्षणं उद्वर्तनं वा, एतेषां करणे ये गुणत्ति ।
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy