SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ कल्प. १६ मुपर्युपरि पतनमिति यावत् वामद्दणत्ति व्यामर्दनं परस्परेण बाह्राद्यगमोष्टनम् । मलजुद्धति मल्लयुद्धानि प्रतीतानि, करणानि च अंगभंगविशेषाः मल्लशास्त्रोक्ताः, एतैः कृत्वा संते श्रांतः सामान्येन श्रमं उपगतः परिस्संते परिश्रांतः सर्वांगीणं श्रमं प्राप्तः एवंविधः सन् सयपागत्ति शतवारं नवनवौषधरसेन पक्वानि, अथवा यस्य पाके शतं सौवर्णा लगंति तानि शतपाकानि, एवं सहस्सपागत्ति सहस्र वामद्दण-मल्लजुद्धकरणेहिं संते परिस्संते सयपागसहस्सपागेहिं सुगंधवरतिल्लुमाइएहिं पीणणिजे हिं दीवणिजेहिं मयणिजेहिं विहणिजेहिं दप्पणिजेहिं सब्बिं| पाकानि एवंविधैः सुगंधवरतैलादिभिः आदिशब्दात्कर्पूरपानीयादीनि ग्राह्याणि तैः अब्भंगिए समाणे अभ्यंगितः सन्, अथ कीदृशैः तैलादिभिः ? पीणणिज्जेहिं प्रीणनीयैः रसरुधिरादिधातुसमताकारिभिः दीवणिज्जेहिं दीपनीयैः अग्निदीप्तिकरैः मयणिज्जेहिं मदनीयैः कामवृद्धिकरैः विहणिजेहिं वृंहणीयैर्मासपुष्टिकरैः दप्पणिज्जेहिं दर्पणीयैर्बलकारिभिः सद्विंदियगायत्ति सर्वाणि इंद्रियगात्राणि तेषां
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy