________________
कल्पसूत्रसुबोधि०
॥९॥
RUSNORI
जीवलोके मनुष्यलोके खचिते व्याप्ते सति, कोऽर्थः? यथा कुंकुमेन किंचिद्वस्तु पिंजरीक्रियते तथा । तृतीयः बालातपेन मनुष्यलोके पिंजरीकृते सति शयनीयात् अभ्युत्तिष्ठति ॥ ६०॥ सयणिज्जाओ इत्यादितः । पडिणिक्खमइ पर्यन्तं, तत्र स सिद्धार्थः शयनीयादभ्युत्थाय पादपीठात्प्रत्यवतरति, प्रत्यवतीर्य यत्रैव है।
सयणिजाओ अब्भुटेइ ॥ ६० ॥ सयणिजाओ अब्भुढेत्ता पायपीढाओ पच्चोरुहइ पच्चोरुहित्ता जेणेव अट्टणसाला तेणेव उवागच्छइ उवागच्छित्ता
अट्टणसालं अणुपविसइ अणुपविसित्ता अणेगवायाम-जोग्ग- वग्गणअट्टनशाला परिश्रमशाला तत्रोपागच्छति, उपागत्य अट्टनशाला अनुप्रविशति, अनुप्रविश्य च अनेकानि व्यायामाय परिश्रमाय करणीयानि यानि योग्यावल्गनव्यामर्दनमल्लयुद्धकरणानि, तत्र जोग्गत्ति ॥१०॥ योग्या अभ्यासः 'खुरली तु श्रमो योग्याऽभ्यास' इतिवचनात् , वग्गणत्ति वल्गनं उल्लंघनं अन्योन्य
E S