________________
अतिरेकेण राजमानः सन् सदृशः, अत्र यः अतिरेकेण राजमानः स सदृशः कथं भवतीत्याशंकायांत रक्तत्वमात्रेण सदृशः, कात्या तु अतिरेकेण राजमान इति वृद्धाः, अथवा रक्ताशोकप्रकाशादीनां हिंगुलनिकरांतानां यो राजमानोऽतिरेकः प्रकर्षस्तत्सदृश इति । पुनः किंविशिष्टे सूर्ये ? कमलायर-2 संडविबोहए कमलानां आकरा उत्पत्तिस्थानानि ये पद्मदादयस्तेषु यानि खंडानि कमलवनानि । ___ कमलायरसंडविबोहए उट्टियंमि सूरे सहस्सरस्सिमि दिणयरे तेअसा जलंते।
तस्स य करपहरापरलुमि अंधयारे बालायवकुंकुमेणं खचियव जीवलोए तेषां विकाशके 'उट्टियमि सूरे' इति तु प्राग् योजितम् । पुनः किंविशिष्टे सूर्ये ? सहस्सरसिमि । सहस्ररश्मा, पुनः किंविशिष्टे सूर्ये ? दिणयरे दिनकरे दिनकरणशीले, पुनः किं०? तेअसा जलंते तेज-8 सा देदीप्यमाने तस्स य करपहरापरद्धंमि अंधयारे तस्य च श्रीसूर्यस्य करप्रहारैः किरणाभिघातैः अंधकारे अपराद्धे विनाशिते सति । अथ च बालायवत्ति बालातपः प्रसिद्धः स कुंकुममिव तेन :
RECORREARCRACY