________________
कल्पमूत्र
सुबोधि०
॥८९॥
SWARORSCRECERSAX
दलविकासेन विकसनं जातं, हरिणानां च नयनविकासेनेति तस्मिन्प्रभाते जाते उट्ठियंमि सूरे पूर्व तृतीय रजनी विभाता तत ईषत्प्रकाशो जातस्ततश्च पांडुरं उज्ज्वलं प्रभातं जातं ततश्च क्रमेण सूर्य उद्गते क्षणः सति, अथ किंविशिष्टे सूर्ये ? रत्तासोगप्पगासत्ति रक्तस्य अशोकस्य यःप्रकाशः प्रभासमूहः किंसुअत्ति किंशुकं पलाशपुष्पं सुअमुहत्ति शुकमुखं शुकचंचुपुटं गुंजद्धत्ति गुंजाया अर्धः कृष्णभागादन्य
__ सोगप्पगास-किंसुय-सुयमुह-गुंजद्धराग-बंधुजीवग-पारावयचलणनयणहै परहुअसुरत्तलोअण-जासुअणकुसुमरासि-हिंगुलयणियराइरेगरेहंतसरिसे भागलक्षणः एतेषां यो रागो रक्तत्वं, तथा बंधुजीवगत्ति बंधुजीवकं पुष्पविशेषः “बपोहरिआंफूल" इति लोकप्रसिद्धः पारावयचलणणयणत्ति पारापतस्य चरणनयनं परहुअसुरत्तलोअणत्ति परभृतस्य कोकिलस्य सुरक्ते कोपादिना रक्तीकृते ये लोचने जासुअणकुसुमरासित्ति जपापुष्पस्य 'जासू'इति लोक- ॥९॥ प्रसिद्धस्य यो राशिः समूहस्तथा हिंगुलनिकरश्च प्रसिद्धः एतेभ्यः सर्ववस्तुभ्यः अइरेगरेहंतसरिसे ,