________________
SHES
तीत्यर्थः ॥ ५९॥ तएणं सेसिद्धत्थे ततः स सिद्धार्थः क्षत्रियः कल्लं कल्ये श्वः पाउप्पभायाए प्रादुरित्यव्ययं प्राकाश्ये ततः प्रकटप्रभातायां रजन्यां, फुलुप्पल इत्यादि-फुल्लं विकसितं यत् उत्पलं पद्मं,
उवट्ठाणसालं गंधोदयसुत्तसुइयजाव सीहासणं रयाविंति रयावित्ता जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंति उवागच्छित्ता करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्ट सिद्धत्थस्स खत्तियस्स तमाणत्तियं पञ्चप्पिणंति ॥ ५९॥ तएणं से सिद्धत्थे खत्तिए कल्लं पाउप्पभा
याए रयणीए फुल्लुप्पलकमलकोमलुम्मिलियम्मि अहापंडुरे पभाए रत्ताकमलश्च हरिणविशेषस्तयोः कोमलं सुकुमालं उन्मीलितं विकसनं दलानां नयनयोश्च यस्मिन्नेवंविधे| अहापंडुरे पभाए अथ रजनीविभातानंतरं पांडुरे उज्वले प्रभाते, अयमर्थः यस्मिन्प्रभाते पद्मानां
HUGHUSHUSUSASISIRASI