SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र सुबोधि० क्षणः ॥८ ॥ रचयित्वा च मम एतां आज्ञप्ति क्षिप्रमेव प्रत्यर्पयत ॥ ५८ ॥ तएणं ते कोडंबियपुरिसा ततस्ते कौटु- तृतीयः म्बिकपुरुषाः सिद्धार्थेन राज्ञा एवं उक्ताः संतो दृष्टास्तुष्टा इत्यादि पूर्ववत् , अत एवंविधाः संतः खिप्पामेव पञ्चपिणह ॥५८॥ तएणं ते कोडंबियपुरिसा सिद्धत्थेणं रण्णां एवं वुत्ता समाणा हट्ठ-तुट्ठ-जाव हियया करयलजावकटु एवं सामित्ति आणाए विणएणं वयणं पडिसुणंति पडिसुणित्ता सिद्धत्थस्स खत्तियस्स अंतियाओ पडिणिक्खमंति पडिणिक्खमित्ता जेणेव बाहिरिया उवट्ठाण साला तेणेव उवागच्छंति उवागच्छित्ता खिप्पामेव सविसेसं बाहिरियं एवं सामित्ति हेखामिन् ! यथा यूयं आदिशत तत्तथैव अस्माभिरवश्यं कर्तव्यं इत्युक्त्वा यावत् तत्त-13॥८८ ॥ थैव सर्व कृत्वा सिद्धार्थस्य क्षत्रियस्य तां आज्ञा प्रत्यर्पयंति, अस्माभिर्भवदादेशः कृत इति निवेदयं-18
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy