________________
मेव भोदेवानुप्रियाः ! अज्ज सविसेसं अद्य उत्सवदिनत्वात् सविशेषां बाहिरियं बाह्यां उवट्ठाणसालं | उपस्थानशालां उपस्थानमंडपं " कचहरी ” इति लोके, किंविशिष्टाम् ? गंधोदगसितं गंधोदकेन सुगंधवारिणा सिक्तां सुइसंमज्जिवलित्तं शुचिं पवित्रां संमार्जितां कचवरापनयनेन उवलित्तं उप
अज्ज सविसेसं बाहिरियं उवट्ठाणसालं गंधोदगसित्तं सुइसंमजिओवलित्तं सुगंधवरपंचवण्णपुप्फोवयारकलिअं कालागुरु-पवरकुंदुरुक्क- तुरुक्कडज्झंतधूवमघमघंतगंधुडुयाभिरामं सुगंधवरगंधियं गंधवट्टिभूयं करेह करवे करिता करवित्ता य सिंहासणं रयावेह रयावित्ता मम एयमाणत्तियं
लिप्तां छगणादिना ततः पदत्रयस्य कर्मधारयः, सुगंधवर इत्यादीनि विशेषणानि प्राग्वद्व्याख्येयानि, ततः | एवंविधां उपस्थानशालां कुरुत स्वयं कारयत अन्यैः, कृत्वा कारयित्वा च तत्र सिंहासनं रचयत,