SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र ॥८६॥ तंउरालाणं तस्माद्दारास्त्वया स्वप्ना दृष्टा एवं दुच्चपि तच्चंपि द्विः त्रिः वारद्वयं वारत्रयं अपि अणुवूहइ सुबोधिप्रशंसति। तएणमित्यादि-ततोऽनन्तरं सा त्रिशला क्षत्रियाणी सिद्धार्थस्य राज्ञः पार्श्वे एतमर्थं श्रुत्वा | तं उरालाणं तुमे जाव दुच्चपि तचंपि अणुव्हइ । तएणं सा तिसला खत्तियाणी सिद्धत्थस्स रणो अंतिए एयमढे सुच्चा णिसम्म हटु-तुट्ठ-जाव हियया करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कह एवं वयासी ॥५४॥ एवमेयं सामी! तहमेयं सामी! अवितहमेयं सामी ! असंदिद्धमेयं सामी! इच्छियमेयं सामी ! पडिच्छियमेयं सामी ! इच्छियपडिच्छियमेयं सामी ! सच्चेणं एसमटे से जहेयं तुब्मे वयहत्ति कटु ते म्यावधार्य हृष्टा तुष्टा यावत् हर्षपूर्णहृदया यावत् मस्तके अंजलिं कृत्वा एवमवादीत् ॥ ५४॥ एवमेयंसामी ! एवमेतत् खामिन् ! इत्यादीनि पदानि प्राग्वत् यावत् इतिकटु सत्य एषोऽर्थो यथा यूयं । BISNESAUSIASISAHASIS CROCORNER निशम् ॥८६॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy