SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ वदथेति कृत्वा इति उक्त्वा तान् स्वप्नान् सम्यक् प्रतीच्छति अंगीकरोति, अंगीकृत्य च सिद्धार्थेन राज्ञाऽभ्यनुज्ञाता खस्थानं गंतुं अनुमता सती नानामणिरत्नचित्राद्भद्रासनादभ्युत्तिष्ठति, अभ्युत्थाय ६ च अत्वरितया अचपलया असंभ्रांतया अविलंबितया राजहंससदृश्या गत्या यत्र स्वकं शयनीयं सुमिणे सम्म पडिच्छइ पडिच्छित्ता सिद्धत्थेणं रण्णा अब्भणुण्णाया समाणी णाणामणिरयणभत्तिचित्ताओ भद्दासणाओ अब्भुटेइ अब्भुद्वित्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सए सयणिज्जे तेणेव उवागच्छइ उवागच्छि त्ता एवं वयासी ॥५५॥ मा मेते उत्तमा पहाणा मंगल्ला सुमिणा दिवा अण्णेहिं पावसुमिणेहिं पडिहम्मितत्रोपागच्छति, उपागत्य चैवमवादीत् ॥५५॥ मा मेते इत्यादि मे मम एते पूर्वोक्ता उत्तमाः खरूपतः सुंदराः प्रधानाः सत्फलदायकाः अत एव मंगल्ला मंगलकारिणः स्वप्ना अन्यैः पापस्खप्नैर्मा प्रतिहन्यंतां
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy