________________
वृद्धिस्तस्य करं कारकम् , सुकुमालपाणिपायं इत्यादीनि विशेषणानि प्राग्वत् ॥ ५२ n सेवियणं सोपि च दारक उन्मुक्तबालभावो विण्णायपरिणयमित्ते विज्ञातं विज्ञानं तत् परिणतमात्रं यस्य स तथा परिपक्वविज्ञान इत्यर्थः । यौवनमनुप्राप्तो राज्यपती राजा भविष्यति । किंविशिष्टः ? सूरे
लक्खणवंजणगुणोववेयं माणुम्माणपमाणपडिपुण्णसुजायसवंगसुंदरंगं ससिसोमाकारं कंतं पियदंसणं सुरूवं दारयं पयाहिसि ॥५२॥ सेविअ णं दारए उम्मुक्कबालभावे विण्णायपरिणयमित्ते जुवणगमणुप्पत्ते सूरे
वीरे विकंते वित्थिण्णविपुलबलवाहणे रजवई राया भविस्सई ॥५३॥ शूरः दाने अंगीकृतनिर्वाहे च समर्थः इत्यर्थः वीरे वीरः संग्रामे समर्थः विकंते विक्रांतः | परमंडलाक्रमणसमर्थः पराक्रमवानित्यर्थः, वित्थिपणेत्यादि-विस्तीर्णादपि विपुले अतिविस्तीणे इत्यर्थः एवंविधे बलवाहने यस्य स तथा, तत्र बलं सेना, वाहनं मवादिकम् ॥ ५३ ॥
5545