________________
कल्पसूत्रसुबोधि
क्षण:
॥८५॥
IGORAAAAASSESSORIA
अह्म कुलकेउं अस्माकं कुले केतुरिव केतुश्चिह्न ध्वजस्तत्सदृशं अत्यद्भुतमित्यर्थः । अमं कुलदीव
तृतीयः अस्माकं कुले दीप इव दीपस्तंप्रकाशकं मंगलकारकं च कुलपवयं कुले पर्वत इव पर्वतः अपराभवनीयः स्थिरश्च कुलस्याधार इत्यर्थः । कुलवडिंसयं कुलेऽवतंसक इव मुकुट इव यस्तं, शोभाकरत्वात् , अत एव कुलतिलकं, कुलकीर्तिकरं च कुलवित्तिकरं कुलस्य वृत्तिनिर्वाहस्तत्कर, तथा कुलदिणयरं कुले दिनकर
कुलकेउं अम्हं कुलदीवं कुलपवयं कुलवडिंसयं कुलतिलयं कुलकित्तिकरं
कुलवित्तिकरं कुलदिणयरं कुलआधारं कुलणंदिकरं कुलजसकरं कुलपा__ यवं कुलविवद्धणकरं सुकुमालपाणिपायं अहीणसंपुण्णपंचिंदियसरीरं इव प्रकाशकत्वाद्यस्तं, कुलाधारं पृथिवीवत् कुलणंदिकरं कुलस्य नंदिर्वृद्धिस्तत्करं कुलजसकर कुलस्य : हूँ सर्वदिग्गामिख्यातिकरं, एकदिग्गामिनी कीर्तिः, सर्वदिग्गामुकं यश इतिवचनात् कुलपायवं छायाक-* ॥५॥
रत्वात् आश्रयणीयत्वाच्च कुलस्य पादप इव वृक्ष इव यस्तं, कुलविवद्धणकरं कुलस्य विवर्द्धनं सर्वतो है