SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्रसुबोधि क्षण: ॥८५॥ IGORAAAAASSESSORIA अह्म कुलकेउं अस्माकं कुले केतुरिव केतुश्चिह्न ध्वजस्तत्सदृशं अत्यद्भुतमित्यर्थः । अमं कुलदीव तृतीयः अस्माकं कुले दीप इव दीपस्तंप्रकाशकं मंगलकारकं च कुलपवयं कुले पर्वत इव पर्वतः अपराभवनीयः स्थिरश्च कुलस्याधार इत्यर्थः । कुलवडिंसयं कुलेऽवतंसक इव मुकुट इव यस्तं, शोभाकरत्वात् , अत एव कुलतिलकं, कुलकीर्तिकरं च कुलवित्तिकरं कुलस्य वृत्तिनिर्वाहस्तत्कर, तथा कुलदिणयरं कुले दिनकर कुलकेउं अम्हं कुलदीवं कुलपवयं कुलवडिंसयं कुलतिलयं कुलकित्तिकरं कुलवित्तिकरं कुलदिणयरं कुलआधारं कुलणंदिकरं कुलजसकरं कुलपा__ यवं कुलविवद्धणकरं सुकुमालपाणिपायं अहीणसंपुण्णपंचिंदियसरीरं इव प्रकाशकत्वाद्यस्तं, कुलाधारं पृथिवीवत् कुलणंदिकरं कुलस्य नंदिर्वृद्धिस्तत्करं कुलजसकर कुलस्य : हूँ सर्वदिग्गामिख्यातिकरं, एकदिग्गामिनी कीर्तिः, सर्वदिग्गामुकं यश इतिवचनात् कुलपायवं छायाक-* ॥५॥ रत्वात् आश्रयणीयत्वाच्च कुलस्य पादप इव वृक्ष इव यस्तं, कुलविवद्धणकरं कुलस्य विवर्द्धनं सर्वतो है
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy