________________
मात्य २ सुह ३ स्कोश ४ राष्ट्र ५ दुर्ग ६ सैन्य ७ लक्षणं सप्तांगं, तेषां लाभो भविष्यतीति । अथ सामान्येन फलान्युक्त्वा विशेषतो मुख्यं फलमाह । एवं खलु देवानुप्रिये ! त्वं नवसु मासेषु बहुप्र
सुमिणा दिवाएवं सिवा धन्नामंगल्ला सस्सिरीआआरुग्ग-तुद्वि-दीहाउ-कल्लाण(३००) मंगलकारगाणं तुमे देवाणुप्पिए! सुमिणा दिट्ठा, अत्थलाभो देवाणुप्पिए ! भोगलाभो देवाणुप्पिए! पुत्तलाभो देवाणुप्पिए ! सुक्खलाभो देवाणुप्पिए ! रजलाभो देवाणुप्पिए ! एवं खलु तुमे देवाणुप्पिए !
णवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणराइंदियाणं वइकंताणं अम्हं तिपूर्णेषु अर्धाष्टमरात्रिंदिवाधिकेषु व्यतिक्रांतेषु सुरूपं दारकं पुत्रं प्रजनिष्यसीति संबंधः । किंविशिष्टं ?
कल्प. १५