SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ क्षण: ॥३॥ कल्पसूत्र18| स्वप्नानां अत्युग्गहं अर्थावग्रहं अर्थनिश्चयं करोति, अर्थनिश्चयं कृत्वा च त्रिशलां क्षत्रियाणी ताहिं इटाहिं। तृतीयः सुबोधि. इत्यादि प्राग्वत् , एवंविधाभिः वग्गूहिं वाग्भिः संलपन्नेवमवादीत् ॥ ५१॥ किमित्याह । देवाणुप्पिए हेदेवानुप्रिये! सरलखभावे ! तुमे त्वया उरालाणं उदाराःप्रशस्ताः स्वप्ना दृष्टाः कल्लाणाणं इत्यादि प्राग्वत्।। ॥८४|| सित्ता अप्पणो साहाविएणं मइपुत्वएणं बुद्धिविण्णाणेणं तेसिं सुमिणाणं अत्थुग्गहं करेइ करित्ता तिसलं खत्तियाणिं ताहिं इट्टाहिं जाव मंगल्लाहिं मियमहुरसस्सिरीयाहिं वग्गूहिं संलवमाणे संलवमाणे एवं वयासी ॥५१॥ उरालाणं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा कल्लाणाणं तुमे देवाणुप्पिए! अथ तेषां स्वप्नानां महिम्ना किं भविष्यतीत्याह। अत्थलाभो इत्यादि-अर्थादीनां लाभो भविष्यतीति, ॥८४॥ तत्र अर्थो मणिकनकादिः, भोगाः शब्दादयः, पुत्रः प्रतीतः, सुखं निर्वृतिः, रजत्ति राज्यं खाम्या १|| AMARCAMSAROSAGAUR
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy