________________
चतुर्दशानां महास्वप्नानां के मण्णे मन्ये इत्ति वितर्कार्थो निपातः ततः को नु ? कल्लाणे कल्याणकारी फलवित्तिविसेसो भविस्सइ फलवृत्तिविशेषो भविष्यतीति ॥ ५० ॥
तणं से सिद्धत्थे ततः स सिद्धार्थो राजा त्रिशलायाः क्षत्रियाण्या अंतिके एतमर्थं सुच्चा श्रुत्वा
महासुमिणाणं के मण्णे कल्लाणे फलवित्तिविसेसे भविस्सइ ॥ ५० ॥ तएणं से सिद्धत्थे राया तिसलाए खत्तियाणीए अंतिए एयमट्ठे सुच्चा णिसम्म हट्ठतु जावहियए धाराहयनीवसुरहि कुसुम चंचुमालइयरोमकूवे ते सुमि ओगण्हत ते सुमिणे ओगिण्हित्ता ईहं अणुप्पविसइ अणुप्पवि
श्रोत्रेण निसम्म निशम्य हृदयेनावधार्य हट्टतुटु इत्यादि - प्राग्वत्, तान् स्वप्नान् अवगृह्णाति चेतसि धरति, अवगृह्य च ईहं अणुप्पविसइ ईहां सदर्थविचारणलक्षणां अनुप्रविशति अनुप्रविश्य च तेषां