SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र सुबोधि ॥८३॥ कनकरत्नानां भक्तिभिः रचनाभिः चित्रे आश्चर्यकारिणि भद्रासने निषीदति, निषद्य च आसत्था 8 तृतीयः आश्वस्ता मार्गजनितश्रमापगमेन आश्वासनां उपगता अत एव च वीसत्था विश्वस्ता क्षोभाभावेन सुखासनवरगता सुखेन उपविष्टा सती सिद्धार्थ क्षत्रियं पूर्वोक्तरूपाभिर्वाणीभिरेवं अवादीत् है। णाणामणिकणगरयणभत्तिचित्तंसि भद्दासणंसि णिसीयइ णिसीइत्ता आसत्था वीसत्था सुहासणवरगया सिद्धत्थं खत्तियं ताहिं इट्ठाहिं जाव संलवमाणी संलवमाणी एवं वयासी ॥४९॥ एवं खलु अहं सामी ! अज्ज तंसि तारिसगंसि सयणिज्जंसि वण्णओ जाव पडिबुद्धा । तंजहा। गयवसहगाहा। तं एएसिं सामी! उरालाणं चउद्दसण्हं शेषं स्पष्टम् ॥ ४९॥ तत्किमित्याह । एवं खल्लु खामिन् ! अद्य मया चतुर्दश महास्वप्नाः दृष्टाः तं एएसिं तत् एतेषां ACCORA ॥३॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy