________________
कल्पसूत्र
सुबोधि
॥८३॥
कनकरत्नानां भक्तिभिः रचनाभिः चित्रे आश्चर्यकारिणि भद्रासने निषीदति, निषद्य च आसत्था 8 तृतीयः आश्वस्ता मार्गजनितश्रमापगमेन आश्वासनां उपगता अत एव च वीसत्था विश्वस्ता क्षोभाभावेन सुखासनवरगता सुखेन उपविष्टा सती सिद्धार्थ क्षत्रियं पूर्वोक्तरूपाभिर्वाणीभिरेवं अवादीत् है।
णाणामणिकणगरयणभत्तिचित्तंसि भद्दासणंसि णिसीयइ णिसीइत्ता आसत्था वीसत्था सुहासणवरगया सिद्धत्थं खत्तियं ताहिं इट्ठाहिं जाव संलवमाणी संलवमाणी एवं वयासी ॥४९॥ एवं खलु अहं सामी ! अज्ज तंसि तारिसगंसि सयणिज्जंसि वण्णओ जाव
पडिबुद्धा । तंजहा। गयवसहगाहा। तं एएसिं सामी! उरालाणं चउद्दसण्हं शेषं स्पष्टम् ॥ ४९॥ तत्किमित्याह । एवं खल्लु खामिन् ! अद्य मया चतुर्दश महास्वप्नाः दृष्टाः तं एएसिं तत् एतेषां
ACCORA
॥३॥