________________
GARSASCA
तथाविधवर्णसंयुक्तत्वात् अत एव धन्नाहिं धन्याभिर्धनप्रापिकाभिः, पुनः की०? मंगल्लाहिं मंगलकरणे प्रवीणाभिः, पुनः की० ? सस्सिरीयाहिं सश्रीकाभिः अलंकारविराजिताभिः, पुनः की० ? हिअयगमणिजाहिं कोमलतया सुबोधतया च हृदयंगमाभिः । पुनः की० ? हिययपल्हायणिज्जाहिं हृदयप्रह्ला-12 दनीयाभिः हृद्तशोकायुच्छेदिकाभिः, पुनः की० ? मियमहुरेत्यादि-मिताः अल्पशब्दाः बह्वर्थाश्च
धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं हिययगमणिज्जाहिं हिययपल्हायणिजाहिं । मियमहुरमंजुलाहिं गिराहिं संलवमाणी संलवमाणी पडिबोहेइ॥४८॥
तएणं सा तिसला खत्तियाणी सिद्धत्थेणं रण्णा अब्भणुण्णाया समाणी ६ मधुराः श्रोत्रसुखकारिण्यः मंजुलाः सुललितवर्णमनोहराः ततः पदत्रयस्य कर्मधारये मितमधुरमंजुलाभिरिति ॥४८॥ तएणं ततोऽनंतरं जागरणानंतरं सिद्धार्थेन राज्ञाऽभ्यनुज्ञाता सा त्रिशला क्षत्रियाणी नानामणि
*AXUXNAUX ASRAMAHA
LA