________________
कल्पमूत्र
॥८॥
संलवमाणी संलपंती २ पडिबोहेइ प्रतिबोधयति जागरयतीति संबंधः । अथ कीदृशीभिर्वाणी- तृतीयः सुबोधि०
है भिः ? इत्याह । ताहिं ताभिर्विशिष्टगुणसंयुक्ताभिः। पुनः कीदृशीभिः? इटाहिं इष्टाभिस्तस्य वल्लभाभिः क्षणः पुनः की० ? कंताहिं कांताभिः सर्वदाऽपि वांछिताभिः अत एव पियाहिं प्रियाभिः अद्वेष्याभिः, पुनः
मसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सयणिजे जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छइ उवागच्छित्ता सिद्धत्थं खत्तियं ताहिं
इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं I की० ? मणुण्णाहिं मनोज्ञाभिर्मनोविनोदकारिणीभिः अत एव मणामाहिं मनोमाभिर्मनसा अम्यते |
पुनःपुनर्गम्यते नतु कदापि विस्मार्यन्ते एवंविधाभिः, पुनः की०? उरालाहिं उदाराभिः सुंदरध्वनिवर्ण-13॥ संयुताभिः कल्लाणाहिं कल्याणानि समृद्ध्यस्तत्कारिणीभिः, पुनः की० ? सिवाहिं शिवाभिरुपद्रवहराभिः
॥८२ ॥