________________
SAUSASSASASUSASLUSHOGAUS
एए चउदससुविणे इत्यादिगाथा, व्याख्या- एतान् चतुर्दशस्वप्नान् सर्वाः पश्यन्ति तीर्थकरमातरः यस्यां रजन्यामुत्पद्यन्ते कुक्षौ महायशसोऽर्हन्तः ॥ ४७॥ ॥
तित्थरयमाया। जं रयणिं वक्कमइ, कुच्छिसि महायसा अरिहा॥॥॥४७॥ तए णं सा तिसला खत्तियाणी इमे एयारूवे उराले चउद्दस महासुविणे पासित्ता णं पडिबुद्धा समाणी हट्टतुट्ठ-जाव हियया धाराहयकयंबपुप्फगंपिव समुस्ससिअरोमकूवा सुमिणुग्गहं करेइ सुमिणुग्गहं करित्ता सयणिजाओ
अब्भुटेइ अब्भुट्टित्ता पायपीढाओ पच्चोरुहइ पच्चोरुहित्ता अतुरियमचवलतएणं इत्यादि पडिबोहेइत्ति पर्यंतं सूत्रं, तत्र सुमिणुग्गहं करेइ स्वप्नानां अवग्रहं स्मरणं करोति । जेणेवेत्यादि- यत्र सिद्धार्थः क्षत्रियस्तत्रोपागत्य ताहिं ताभिः गिराहिं गीर्भिर्वाणीभिः संलवमाणी ||