________________
कल्पमूत्र
सुबोधि०
क्षण:
॥८॥
॥
३
॥
ज्वालोज्वलनकं, अत्र तृतीयैकवचनलोपः, तेन ज्वालोज्ज्वलनकेन कत्थइत्ति क्वचित्प्रदेशे अंबरं आका- तृतीयः शं पचंतं इव, अभ्रंलिहत्वेन आकाशपचनसमर्थमिवेत्यर्थः । पुनः किं० ? अतिवेगचंचलम् ॥१४॥४६॥ इमे एयारिसे इमान् एतादृशान् शुभान् कल्याणहेतून् सोमे उमया कीर्त्या सहितान् पियदंसणे कत्थइ पयंतं अइवेगचंचलं सिहि ॥ १४ ॥४६॥ इमे एयारिसे सुभे सोमे पियदंसणे सुरूवे सुविणे दहण सयणमज्झे पडिबुद्धा
अरविंदलोअणा हरिसपुलइअंगी। “एए चउदसंसुविणे, सवा पासेइ प्रियदर्शनान् दर्शनमात्रेण प्रीतिकरान् सुरूवे सुरूपान् सुविणे स्वप्नान् दलूण दृष्ट्वा सयणमज्झे शयनमध्ये निद्रामध्ये प्रतिबुद्धा जागरिता अरविंदलोचना त्रिशला हर्षपुलकितांगी प्रमोदभररोमांचि-18|॥८॥ तगात्री, अत्र प्रसंगेन एतेषां स्वप्नानां गर्भकाले सकलजिनराजजननीविलोकनीयत्वं दर्शयन्नाह ।