________________
उपभोगो यत्र तत्सातोपभोगं ईदृशं विमानवरपुंडरीकं विमानवरेषु पुंडरीकमिव अत्युत्तमत्वात्॥१२॥४४॥ 31 तओ पुणो ततः पुनः सा त्रिशला त्रयोदशे स्वप्ने रत्ननिकरराशिं पश्यति, अथ किंविशिष्टं रत्ननि-13
करराशिं ? पुलगेत्यादि-पुलकादयो रत्नविशेषाः प्रसिद्धाः, नवरं वेरत्ति वजं इंदनीलत्ति इंद्रनीलरत्नं| सासगत्ति सस्यकं रत्नविशेषः कक्केयणत्ति कर्केतनं रत्नविशेषः लोहियक्खत्ति लोहिताख्यो रत्नविशेषः
तओ पुणो पुलग-वेरिंद-नील-सासग-कक्केयण-लोहियक्ख-मरगय-मसारगल्ल
पवाल-फलिह-सोगंधिय-हंसगब्भ-अंजण-चंदप्पहवररयणेहिं महियलपइट्ठियं मरगयत्ति मरकतं रत्नविशेषः मसारगल्लत्ति मसारगल्लं रत्नविशेषः पवालत्ति विद्रुमः फलिहत्ति स्फटिकरत्नं सोगंधियत्ति सौगंधिकं रत्नविशेषः हंसगब्भत्ति हंसगर्भ रत्नविशेषः अंजणत्ति अंजनप्रभं श्यामरत्नं चंदप्पहत्ति चंद्रप्रभश्चंद्रकांतरत्नं एभिः रत्नप्रकारैः महियलपइट्ठियं महीतलप्रतिष्ठितं महीतले