________________
कल्पसूत्रसुबोधि
॥७९॥
॥३॥
KOPERASAARESSAARESSREACH
सयलमवि जीवलोअं सकलमपि जीवलोकं पूरयंतं पूरयत् शब्दव्याप्तं कुर्वदित्यर्थः, पुनः किं० ? तृतीयः कालागुरु इत्यादि-कृष्णागुरु (१) प्रवरकुंदुरुक्क (२) तुरुष्काः (३) प्राग्व्याख्यातास्तथा डज्झमाणधूवत्ति दह्यमानधूपो दशांगादिषूपः वासंगत्ति वासांगानि सुगंधद्रव्याणि एतेषां सर्वेषां मघमघंतत्ति मघमघायमानः गंधु यत्ति उद्भुत इतस्ततः प्रसृतश्च यो गंधस्तेन अभिरामं, पुनः किं० ? णिच्चालोयं नित्यं ।
सयलमवि जीवलोअं पूरयंतं कालागुरु-पवरकुंदुरुक्क-तुरुक्क-डज्झमाणधूववासंगउत्तममघमघंतगंधुडुयाभिरामं णिचालोयं सेयं सेयप्पभं सुरवराभिरामं
पिच्छइ सा सातोवभोगं वरविमाणपुंडरीयं ॥ १२॥४४॥ आलोक उद्योतो यत्र तत्तथा, पुनः किं० ? सेअं श्वेतं उज्ज्वलं अत एव सेअप्पभं श्वेता उज्ज्वला है प्रभा कांतिर्यस्य तत्तथा, पुनः किं०? सुरवराभिरामं सुरवरैः प्रधानं शोभितं न तु रिक्तं पिच्छइ ॥ प्रेक्षते सा त्रिशला इति प्राग् योजितम् , पुनः किं० ? सातोवभोगं सातस्य सातवेदनीयस्य कर्मण