SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ MASSASSINSREGG चमरत्ति चमर्यो धेनवः, संसत्तत्ति संसक्ताः श्वापदविशेषाः, कुंजरा हस्तिनः वणलयत्ति वनलताः अशोकलताद्याः, पउमलयत्ति पद्मलताः पद्मिन्यः, एतेषां सर्वेषां या भत्तित्ति भक्तिः रचना चित्राणि इति यावत् , तैः चित्रं आश्चर्यकारि, पुनः किं०? गंधवोपवजमाण इत्यादि-गांधर्वशब्देन गीतं उच्यते, उपवाद्यमानशब्देन वादित्राण्युच्यते, ततो गांधर्वोपवाद्यमानानां गीतवादित्राणां संपूर्णो घोषः शब्दो । चमर-संसत्त-कुंजर-वणलय-पउमलयभत्तिचित्तं गंधवोपवजमाणसंपुण्णघोसं णिचं सजलघणविउलजलहरगजियसद्दाणुणाइणा देवदुंदुभिमहारवेणं यत्र तत्तथा, पुनः किं० ? णिच्चं सजल इत्यादि-नित्यं निरंतरं सजलो जलसंपूर्णः घणत्ति घनो निविडः है। विउलत्ति विपुलः पृथुल एवंविधो यो जलधरो मेघस्तस्य यो गजियसदत्ति गर्जितशब्दो गर्जारव इत्यर्थः तस्य अणुणाइणा अनुनादिना सदृशेन देवदुंदुभिमहारवेणं देवसंबंधिदुंदुभिमहाशब्देन ।
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy