SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ तृतीयः । कल्पसूत्रसुबोधि० क्षण: ॥७८॥ ASSACHSLSSSSSSSS कांचनमहामणिसमूहैः सुवर्णरत्नप्रकरैः प्रवरा ये अट्ठसहस्सत्ति अष्टाधिकसहस्रसंख्याः तेअत्ति तेका स्तंभाः तैः दिप्पंतत्ति दीप्यमानं सत् णहप्पईवं नभ आकाशं प्रदीपयति यत्तत् तथा, पुनः किं. ? कणगपयरेत्यादि-कनकप्रतरेषु सुवर्णपत्रेषु लंबमानाभिर्मुक्ताभिः समुज्वलं प्राबल्येन दीप्तिमत्, पुनः किं० ? जलंतेत्यादि- ज्वलंति दीप्यमानानि देवसंबंधीनि अर्थालंबितानि द्वामानि पुष्पमाला यत्र 81 समूहपवरतेअअसहस्सदिप्पंतणहप्पईवं कणगपयरलंबमाणमुत्तासमुज्जलं जलंतदिवदामं ईहामिगड़सभतुरगणरमगरविहगवालगकिण्णररुरुसरभतत्तथा, पुनः किं०? ईहामिगेत्यादि-ईहामृगा वृकाः, 'वरगडा जीच' इति लोके, उसभत्ति वृषभाः, तुस्मत्ति तुरगा अश्वाः, णरत्ति नरा मनुष्याः, मगरत्ति मकराः, विहगत्ति विहगाः पक्षिणः, वालगत्ति है। व्यालकाः सर्पाः, किण्णरति किन्नरा देवजातिविशेषाः,रुरुचि रुरवो हमभेदाः,सरभचि शरभा अष्टापदाः,
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy