________________
तृतीयः ।
कल्पसूत्रसुबोधि०
क्षण:
॥७८॥
ASSACHSLSSSSSSSS
कांचनमहामणिसमूहैः सुवर्णरत्नप्रकरैः प्रवरा ये अट्ठसहस्सत्ति अष्टाधिकसहस्रसंख्याः तेअत्ति तेका स्तंभाः तैः दिप्पंतत्ति दीप्यमानं सत् णहप्पईवं नभ आकाशं प्रदीपयति यत्तत् तथा, पुनः किं. ? कणगपयरेत्यादि-कनकप्रतरेषु सुवर्णपत्रेषु लंबमानाभिर्मुक्ताभिः समुज्वलं प्राबल्येन दीप्तिमत्, पुनः किं० ? जलंतेत्यादि- ज्वलंति दीप्यमानानि देवसंबंधीनि अर्थालंबितानि द्वामानि पुष्पमाला यत्र 81
समूहपवरतेअअसहस्सदिप्पंतणहप्पईवं कणगपयरलंबमाणमुत्तासमुज्जलं
जलंतदिवदामं ईहामिगड़सभतुरगणरमगरविहगवालगकिण्णररुरुसरभतत्तथा, पुनः किं०? ईहामिगेत्यादि-ईहामृगा वृकाः, 'वरगडा जीच' इति लोके, उसभत्ति वृषभाः, तुस्मत्ति तुरगा अश्वाः, णरत्ति नरा मनुष्याः, मगरत्ति मकराः, विहगत्ति विहगाः पक्षिणः, वालगत्ति है। व्यालकाः सर्पाः, किण्णरति किन्नरा देवजातिविशेषाः,रुरुचि रुरवो हमभेदाः,सरभचि शरभा अष्टापदाः,