________________
व्याकुली भवत् अत एव उच्छलंतत्ति उच्छलत् आवर्तपतितत्वेन अन्यत्र निर्गमावकाशाभावात् । ऊर्द्ध उच्छलत् पच्चोणिअत्तत्ति प्रत्यवनिवृत्तं ऊर्दू उच्छंल्य तत्रैव पुनः पतितं अत एव भममाणत्ति तत्र आवर्ते एव भ्रमत् तत एव च लोलं स्वभावतश्चंचलं एवंविधं सलिलं पानीयं यत्र स तथा तं प्रेक्षते क्षीरोदसागरं शरद्रजनिकरसोमवदना ॥ ११ ॥ ४३ ॥
गुप्पमाणुच्छलंतपच्चोणिअत्तभममाणलोलसलिलं पिच्छइ खीरोयसायरं सरयरयणिकरसोमवयणा ॥११॥४३॥
तओ पुणो तरुणसूरमंडलसमप्पभं दिप्पमाणसोहं उत्तमकंचणमहामणितओपुणो ततः पुनःसा त्रिशला द्वादशे स्वप्ने विमानवरपुंडरीकं प्रेक्षते, अथ किंविशिष्टं विमानवरपुं-18 डरीकं ? तरुणेत्यादि-तरुणो नूतनो यः सूर्यस्तस्य मंडलं बिंवं तेन समा प्रभा कांतिर्यस्य तत् तथा, पुनः किं० ? दिप्पमाणसोहं दीप्यमाना शोभा यस्य तत्तथा, पुनः किं० ? उत्तमकंचणेत्यादि- उत्तमैः ।