________________
कल्पसूत्र
सुबोधि०
1160 11
स्थितमपि गगनमंडलस्यांतं यावत्प्रभासयंतं लोकप्रसिद्धस्य आकाशस्यापि शिखरं स्वकांत्या शोभयं तमित्यर्थः, पुनः किं० ? तुंगं उच्चं, किंप्रमाणमित्याह मेरुगिरिसन्निगासं मेरुगिरिसदृशं रयणणिकररासिं रत्ननिकराणां राशिः उच्छ्रितः समूहस्तं शेषं योजितम् ॥ १३ ॥ ४५ ॥
'सिहिं चेत्यादितः सिद्धिं यावत्' [ ननु प्रथमतोऽपि 'सिहिं' इति पदं, अंतेऽपि 'सिहिं' इति पदं
गगणमंडलंतं पभासयंतं तुंगं मेरुगिरिसन्निगासं पिच्छइ सा रयणणिकररासिं ॥ १३ ॥ ४५ ॥ सिहिं च सा विउलुज्जलपिंगलमहुघयपरि सिच्चमाण
ततः कथं न पौनरुक्त्त्यम् ? उच्यते - प्रथमं यत् सिहिं चेति पदं तत् गयवसहेति गाथोक्तस्य सिहिं चेति पदस्य ग्रहणार्थं, अंते स्थितं तु स्वरूपग्रहणार्थं, ततोऽयमर्थः गयवसहेतिगाथायां यदुक्तः सिहिं चेति चतुर्दशस्वप्नस्तत्र ईदृशं शिखिनं अग्निं पश्यतीति योजना, अत एव अत्र ' तओपुणो' इति
तृतीयः
क्षणः
॥ ३ ॥
॥८०॥