SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ साहिअं चीवरधारी होत्थत्ति जंबूद्वीपप्रज्ञप्तिवचनात् । सक्को अलक्खमुल्लं, सुरदूसं ठवइ सव्वजिणखंधे।। वीरस्स वरिसमहिअं, सयावि सेसाणं तस्स हिइत्ति सप्ततिशतस्थानकवचनाच्चेति ज्ञेयम् ।” साधून आश्रित्य च अजितादिद्वाविंशतिजिनतीर्थसाधूनां ऋजुप्राज्ञानां बहुमूल्यविविधवर्णवस्त्रपरि-16 |भोगानुज्ञासद्भावेन सचेलकत्वमेव केषांचिच्च श्वेतमानोपेतवस्त्रधारित्वेन अचेलकत्वमपि इति अनियतस्तेषां अयं कल्पः । श्रीऋषभवीरतीर्थयतीनां च सर्वेषां अपि श्वेतमानोपेतजीर्णप्रायवस्त्रधारित्वेन । अचेलकत्वमेव । | ननु ? वस्त्रपरिभोगे सत्यपि कथं अचेलकत्वं इति चेदुच्यते जीर्णप्रायतुच्छवस्त्रे सत्यपि अवस्त्रत्वं | सर्वजनप्रसिद्धमेव । तथाहि-कृतपोतिका नदीमुत्तरंतो वदंति अस्माभिर्नग्नीभूय नदी उत्तीर्णा इति । तथा सत्यपि वस्त्रे तंतुवायरजकादींश्च वदंति शीघ्रं अस्माकं वस्त्रं देहि वयं नग्नाः स्म इति एवं सा-1 |धूनां वस्त्रसद्भावेऽपि अचेलकत्वं इति प्रथमः ॥१॥ तथा उद्देसिअत्ति उद्देशिकं आधाकर्मिकं इत्यर्थः साधुनिमित्तं कृतं अशनपानखादिमस्खादिमवस्त्र
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy