SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ G कल्पसूत्र सुबोधि० ॥७६॥ ॥३॥ AURICANASHISAISAIRAUSAKA बु प्राम् योजितं, पुनः किं० १ हिअयनयणकंतं हृदयनयनयोः कांतं वल्लभं पउमसरं नाम सर तृतीयः पद्मसर इति नाम्ना सरः सरोवरं, किंवि० ? सररुहाभिरामं सरस्सु अहं पूज्यं अत एव 'अभिराम' क्षण: रमणीयं ॥ १०॥४२॥ तओपुणो ततः पुनरेकादशे स्वप्ने शरद्रजनीकरसौम्यवदना सा त्रिशला क्षीरोदसागरं पश्यति, तओ पुणो चंदकिरणरासिसरिससिरिवच्छसोहं चउगमणपवड्डमाणजलअथ किंविशिष्टं क्षीरोदसागरं ? चंदकिरणरासित्ति चंद्रस्य किरणराशिः किरणसमूहस्तेन सरिससिरिति । सदृशी श्रीः शोभा यस्या एवंविधा वच्छसोहं वक्षःशोभा यस्य स तथा तं, 'वक्षःशब्देन हि हृदयं । उच्यते तन्तु प्राणिनो भवति न तु समुदस्य ततो हृदयशब्देनाऽत्र मध्यभागः प्रोच्यते ततोऽत्युज्व-13॥७॥ लो मध्यभागो यस्येति ज्ञेयम्, पुनः किं०? चउगमणत्ति चतुर्पु गमनेषु दिर्गेषु पवडमाणत्ति EAS
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy