________________
G
कल्पसूत्र
सुबोधि०
॥७६॥
॥३॥
AURICANASHISAISAIRAUSAKA
बु प्राम् योजितं, पुनः किं० १ हिअयनयणकंतं हृदयनयनयोः कांतं वल्लभं पउमसरं नाम सर तृतीयः पद्मसर इति नाम्ना सरः सरोवरं, किंवि० ? सररुहाभिरामं सरस्सु अहं पूज्यं अत एव 'अभिराम' क्षण: रमणीयं ॥ १०॥४२॥ तओपुणो ततः पुनरेकादशे स्वप्ने शरद्रजनीकरसौम्यवदना सा त्रिशला क्षीरोदसागरं पश्यति,
तओ पुणो चंदकिरणरासिसरिससिरिवच्छसोहं चउगमणपवड्डमाणजलअथ किंविशिष्टं क्षीरोदसागरं ? चंदकिरणरासित्ति चंद्रस्य किरणराशिः किरणसमूहस्तेन सरिससिरिति । सदृशी श्रीः शोभा यस्या एवंविधा वच्छसोहं वक्षःशोभा यस्य स तथा तं, 'वक्षःशब्देन हि हृदयं । उच्यते तन्तु प्राणिनो भवति न तु समुदस्य ततो हृदयशब्देनाऽत्र मध्यभागः प्रोच्यते ततोऽत्युज्व-13॥७॥ लो मध्यभागो यस्येति ज्ञेयम्, पुनः किं०? चउगमणत्ति चतुर्पु गमनेषु दिर्गेषु पवडमाणत्ति
EAS