SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ SESUASASALASANANAISHUS प्रकर्षेण वर्द्धमानो जलसंचयो जलसमूहो यस्य स तथा तं, चतसृष्वपि दिक्षु लत्र अगाध एष जल प्रवाहोऽस्तीति भावः, पुनः किं०? चवलचंचलेत्यादि-चपलचंचला चपलेभ्योऽपि चपला अतिचपला इति यावत् , तथा उच्चायप्पमाणत्ति उच्चं आत्मप्रमाणं येषां एवंविधा ये कल्लोलास्तैः लोलंतत्ति लोलत् पुनः पुनरेकीभूय पृथक् भवत् एवंविधं तोयं पानीयं यस्य स तथा तं, पुनः किं०? पडुपवणेत्यादि-पटु| . संचयंचवलचंचलुच्चायप्पमाणकल्लोललोलंततोयं पडुपवणाहयचलिअचव लपागड़तरंगरंगंतभंगखोखुष्भमाणसोभंतणिम्मलउक्कडउम्मीसहसंबंधना अमंदेन पवनेन आहयत्ति आहता आस्फोटिताः संतः अत एव चलिअत्ति चलिता धावितुं प्रवृत्ताः तत एव चवलत्ति चपलाः पागडत्ति प्रकटाः तरंगत्ति एवंविधास्तरंगाः कल्लोलास्तथा रंगतत्ति रंगतः इतस्ततो नृत्यंत एवंविधा भंगति कल्लोलविशेषाः तथा खोखुन्भमाणति अतिक्षुभ्यंतः भयनांता इव भ्रमंतः सोभंतचि शोभमानाः णिम्मलति निर्मलाः खच्छाः उक्कडत्ति उत्कटा उद्धताः उम्मिसि ऊर्म.181 SUNRISHAHAAAAASSG
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy