SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ तृतीयः क्षण: ॥७५॥ कल्पसूत्र कुवलयानि चंद्रविकाशीनि कमलानि उप्पलत्ति उत्पलानि रक्तकमलानि तामरसत्ति तामरसानि महापसुबोधि. शानि पुंडरीअत्ति पुंडरीकानि उज्ज्वलकमलानि एतेषां नानाजातीयकमलानां यः उरुत्ति विस्तीर्णः | सप्पमाणत्ति सर्पन् प्रसरन् एवंविधो यः सिरिसमुदएणं श्रीसमुदयः शोभासमूहस्तेन कमलानां | शोभाप्रकरेण हि शोभमानत्वं एव स्यान्नतु सूर्यबिंबादिवद्देदीप्यमानत्वं अत उत्प्रेक्ष्यते एतेषां | वलयउप्पलतामरसपुंडरीओरुसप्पमाणसिरिसमुदएणं रमणिजरूवसोहं पमुइअंतभमरगणमत्तमहुअरिगणुक्करोलिजमाणकमलं ( २५० ) विविधकमलानां शोभाप्राग्भारेण ज्वलदिव देदीप्यमानमिवेति, पुनः किं० ? रमणिजरूवसोहं रमणीया || 18| मनोरमा रूपशोभा यस्य तत्तथा, पुनः किं० ? पमुइअंतत्ति प्रमुदितं अंतश्चित्तं येषां ते प्रमुदितांतरः एवंविधा ये भमरगणत्ति भ्रमरगणाः मत्तमधुकरीगणाश्च भ्रमरजातिविशेषगणास्तेषां उत्कराःसमूहाः, भ्रमरमधुकरीणां बहूनि वृंदानीत्यर्थः, ' समूहानामपि समूहोक्तिरतिबहुत्वज्ञप्त्यै ' तैः उलिज्जमाणत्ति BARSAARISSAAR ७५॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy